Tuesday, June 30, 2009

क्षुरस्य धारा Ku

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च् ॥ III-3

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ III-4

पच्छेद and विभक्ति-वचन :

आत्मानम् रथिनम् विद्धि शरीरम् रथम् एव तु ।
m2/1 m2/1 लोट्II/1 n2/1 n2/1 O O

बुद्धिम् तु सारथिम् विद्धि मनस् प्रग्रहम् एव च् ॥
f2/a O m2/1 लोट्II/1 n2/1 n2/1 O O

इन्द्रियाणि हयान् आहुः विषयान् तेषु गोचरान् ।
n2/3 m2/3 लट्III/3 m2/3 m7/3 m2/3

आत्मा-इन्द्रिय-मनस्-युक्तम् भोक्ता इति आहुः मनीषिणः ॥
... m-n-n-m2/1 .... m1/1 O लट्III/3 m1/3


उत्तिष्ठ जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ III-14


पच्छेद and विभक्ति-वचन :

उत्तिष्ठ ... जाग्रत ... प्राप्य ... वरान् निबोधत ।
लोट्II/3 लोट्II/1 प्र+आप्+णिच् n2/3 लोट्II/3

क्षुरस्य धारा निशिता दुरत्यया
m6/1 f1/1 f1/1 f1/1
दुर्गम् पथस् तत् कवयः वदन्ति ॥
n2/1 n2/1 n2/1 m1/3 लट्III/3

Labels:

0 Comments:

Post a Comment

<< Home